Declension table of ?hreṣṭavat

Deva

MasculineSingularDualPlural
Nominativehreṣṭavān hreṣṭavantau hreṣṭavantaḥ
Vocativehreṣṭavan hreṣṭavantau hreṣṭavantaḥ
Accusativehreṣṭavantam hreṣṭavantau hreṣṭavataḥ
Instrumentalhreṣṭavatā hreṣṭavadbhyām hreṣṭavadbhiḥ
Dativehreṣṭavate hreṣṭavadbhyām hreṣṭavadbhyaḥ
Ablativehreṣṭavataḥ hreṣṭavadbhyām hreṣṭavadbhyaḥ
Genitivehreṣṭavataḥ hreṣṭavatoḥ hreṣṭavatām
Locativehreṣṭavati hreṣṭavatoḥ hreṣṭavatsu

Compound hreṣṭavat -

Adverb -hreṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria