Declension table of ?hreṣamāṇa

Deva

MasculineSingularDualPlural
Nominativehreṣamāṇaḥ hreṣamāṇau hreṣamāṇāḥ
Vocativehreṣamāṇa hreṣamāṇau hreṣamāṇāḥ
Accusativehreṣamāṇam hreṣamāṇau hreṣamāṇān
Instrumentalhreṣamāṇena hreṣamāṇābhyām hreṣamāṇaiḥ hreṣamāṇebhiḥ
Dativehreṣamāṇāya hreṣamāṇābhyām hreṣamāṇebhyaḥ
Ablativehreṣamāṇāt hreṣamāṇābhyām hreṣamāṇebhyaḥ
Genitivehreṣamāṇasya hreṣamāṇayoḥ hreṣamāṇānām
Locativehreṣamāṇe hreṣamāṇayoḥ hreṣamāṇeṣu

Compound hreṣamāṇa -

Adverb -hreṣamāṇam -hreṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria