Declension table of ?hreṣiṣyat

Deva

MasculineSingularDualPlural
Nominativehreṣiṣyan hreṣiṣyantau hreṣiṣyantaḥ
Vocativehreṣiṣyan hreṣiṣyantau hreṣiṣyantaḥ
Accusativehreṣiṣyantam hreṣiṣyantau hreṣiṣyataḥ
Instrumentalhreṣiṣyatā hreṣiṣyadbhyām hreṣiṣyadbhiḥ
Dativehreṣiṣyate hreṣiṣyadbhyām hreṣiṣyadbhyaḥ
Ablativehreṣiṣyataḥ hreṣiṣyadbhyām hreṣiṣyadbhyaḥ
Genitivehreṣiṣyataḥ hreṣiṣyatoḥ hreṣiṣyatām
Locativehreṣiṣyati hreṣiṣyatoḥ hreṣiṣyatsu

Compound hreṣiṣyat -

Adverb -hreṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria