Declension table of ?hreṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehreṣiṣyamāṇā hreṣiṣyamāṇe hreṣiṣyamāṇāḥ
Vocativehreṣiṣyamāṇe hreṣiṣyamāṇe hreṣiṣyamāṇāḥ
Accusativehreṣiṣyamāṇām hreṣiṣyamāṇe hreṣiṣyamāṇāḥ
Instrumentalhreṣiṣyamāṇayā hreṣiṣyamāṇābhyām hreṣiṣyamāṇābhiḥ
Dativehreṣiṣyamāṇāyai hreṣiṣyamāṇābhyām hreṣiṣyamāṇābhyaḥ
Ablativehreṣiṣyamāṇāyāḥ hreṣiṣyamāṇābhyām hreṣiṣyamāṇābhyaḥ
Genitivehreṣiṣyamāṇāyāḥ hreṣiṣyamāṇayoḥ hreṣiṣyamāṇānām
Locativehreṣiṣyamāṇāyām hreṣiṣyamāṇayoḥ hreṣiṣyamāṇāsu

Adverb -hreṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria