Declension table of ?hreṣṭa

Deva

NeuterSingularDualPlural
Nominativehreṣṭam hreṣṭe hreṣṭāni
Vocativehreṣṭa hreṣṭe hreṣṭāni
Accusativehreṣṭam hreṣṭe hreṣṭāni
Instrumentalhreṣṭena hreṣṭābhyām hreṣṭaiḥ
Dativehreṣṭāya hreṣṭābhyām hreṣṭebhyaḥ
Ablativehreṣṭāt hreṣṭābhyām hreṣṭebhyaḥ
Genitivehreṣṭasya hreṣṭayoḥ hreṣṭānām
Locativehreṣṭe hreṣṭayoḥ hreṣṭeṣu

Compound hreṣṭa -

Adverb -hreṣṭam -hreṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria