Declension table of ?hreṣṭa

Deva

MasculineSingularDualPlural
Nominativehreṣṭaḥ hreṣṭau hreṣṭāḥ
Vocativehreṣṭa hreṣṭau hreṣṭāḥ
Accusativehreṣṭam hreṣṭau hreṣṭān
Instrumentalhreṣṭena hreṣṭābhyām hreṣṭaiḥ hreṣṭebhiḥ
Dativehreṣṭāya hreṣṭābhyām hreṣṭebhyaḥ
Ablativehreṣṭāt hreṣṭābhyām hreṣṭebhyaḥ
Genitivehreṣṭasya hreṣṭayoḥ hreṣṭānām
Locativehreṣṭe hreṣṭayoḥ hreṣṭeṣu

Compound hreṣṭa -

Adverb -hreṣṭam -hreṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria