Declension table of ?hreṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehreṣyamāṇaḥ hreṣyamāṇau hreṣyamāṇāḥ
Vocativehreṣyamāṇa hreṣyamāṇau hreṣyamāṇāḥ
Accusativehreṣyamāṇam hreṣyamāṇau hreṣyamāṇān
Instrumentalhreṣyamāṇena hreṣyamāṇābhyām hreṣyamāṇaiḥ hreṣyamāṇebhiḥ
Dativehreṣyamāṇāya hreṣyamāṇābhyām hreṣyamāṇebhyaḥ
Ablativehreṣyamāṇāt hreṣyamāṇābhyām hreṣyamāṇebhyaḥ
Genitivehreṣyamāṇasya hreṣyamāṇayoḥ hreṣyamāṇānām
Locativehreṣyamāṇe hreṣyamāṇayoḥ hreṣyamāṇeṣu

Compound hreṣyamāṇa -

Adverb -hreṣyamāṇam -hreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria