तिङन्तावली ?ह्रेष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रेषति ह्रेषतः ह्रेषन्ति
मध्यमह्रेषसि ह्रेषथः ह्रेषथ
उत्तमह्रेषामि ह्रेषावः ह्रेषामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेषते ह्रेषेते ह्रेषन्ते
मध्यमह्रेषसे ह्रेषेथे ह्रेषध्वे
उत्तमह्रेषे ह्रेषावहे ह्रेषामहे


कर्मणिएकद्विबहु
प्रथमह्रेष्यते ह्रेष्येते ह्रेष्यन्ते
मध्यमह्रेष्यसे ह्रेष्येथे ह्रेष्यध्वे
उत्तमह्रेष्ये ह्रेष्यावहे ह्रेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रेषत् अह्रेषताम् अह्रेषन्
मध्यमअह्रेषः अह्रेषतम् अह्रेषत
उत्तमअह्रेषम् अह्रेषाव अह्रेषाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रेषत अह्रेषेताम् अह्रेषन्त
मध्यमअह्रेषथाः अह्रेषेथाम् अह्रेषध्वम्
उत्तमअह्रेषे अह्रेषावहि अह्रेषामहि


कर्मणिएकद्विबहु
प्रथमअह्रेष्यत अह्रेष्येताम् अह्रेष्यन्त
मध्यमअह्रेष्यथाः अह्रेष्येथाम् अह्रेष्यध्वम्
उत्तमअह्रेष्ये अह्रेष्यावहि अह्रेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रेषेत् ह्रेषेताम् ह्रेषेयुः
मध्यमह्रेषेः ह्रेषेतम् ह्रेषेत
उत्तमह्रेषेयम् ह्रेषेव ह्रेषेम


आत्मनेपदेएकद्विबहु
प्रथमह्रेषेत ह्रेषेयाताम् ह्रेषेरन्
मध्यमह्रेषेथाः ह्रेषेयाथाम् ह्रेषेध्वम्
उत्तमह्रेषेय ह्रेषेवहि ह्रेषेमहि


कर्मणिएकद्विबहु
प्रथमह्रेष्येत ह्रेष्येयाताम् ह्रेष्येरन्
मध्यमह्रेष्येथाः ह्रेष्येयाथाम् ह्रेष्येध्वम्
उत्तमह्रेष्येय ह्रेष्येवहि ह्रेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रेषतु ह्रेषताम् ह्रेषन्तु
मध्यमह्रेष ह्रेषतम् ह्रेषत
उत्तमह्रेषाणि ह्रेषाव ह्रेषाम


आत्मनेपदेएकद्विबहु
प्रथमह्रेषताम् ह्रेषेताम् ह्रेषन्ताम्
मध्यमह्रेषस्व ह्रेषेथाम् ह्रेषध्वम्
उत्तमह्रेषै ह्रेषावहै ह्रेषामहै


कर्मणिएकद्विबहु
प्रथमह्रेष्यताम् ह्रेष्येताम् ह्रेष्यन्ताम्
मध्यमह्रेष्यस्व ह्रेष्येथाम् ह्रेष्यध्वम्
उत्तमह्रेष्यै ह्रेष्यावहै ह्रेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रेषिष्यति ह्रेषिष्यतः ह्रेषिष्यन्ति
मध्यमह्रेषिष्यसि ह्रेषिष्यथः ह्रेषिष्यथ
उत्तमह्रेषिष्यामि ह्रेषिष्यावः ह्रेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रेषिष्यते ह्रेषिष्येते ह्रेषिष्यन्ते
मध्यमह्रेषिष्यसे ह्रेषिष्येथे ह्रेषिष्यध्वे
उत्तमह्रेषिष्ये ह्रेषिष्यावहे ह्रेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रेषिता ह्रेषितारौ ह्रेषितारः
मध्यमह्रेषितासि ह्रेषितास्थः ह्रेषितास्थ
उत्तमह्रेषितास्मि ह्रेषितास्वः ह्रेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्रेष जह्रेषतुः जह्रेषुः
मध्यमजह्रेषिथ जह्रेषथुः जह्रेष
उत्तमजह्रेष जह्रेषिव जह्रेषिम


आत्मनेपदेएकद्विबहु
प्रथमजह्रेषे जह्रेषाते जह्रेषिरे
मध्यमजह्रेषिषे जह्रेषाथे जह्रेषिध्वे
उत्तमजह्रेषे जह्रेषिवहे जह्रेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रेष्यात् ह्रेष्यास्ताम् ह्रेष्यासुः
मध्यमह्रेष्याः ह्रेष्यास्तम् ह्रेष्यास्त
उत्तमह्रेष्यासम् ह्रेष्यास्व ह्रेष्यास्म

कृदन्त

क्त
ह्रेष्ट m. n. ह्रेष्टा f.

क्तवतु
ह्रेष्टवत् m. n. ह्रेष्टवती f.

शतृ
ह्रेषत् m. n. ह्रेषन्ती f.

शानच्
ह्रेषमाण m. n. ह्रेषमाणा f.

शानच् कर्मणि
ह्रेष्यमाण m. n. ह्रेष्यमाणा f.

लुडादेश पर
ह्रेषिष्यत् m. n. ह्रेषिष्यन्ती f.

लुडादेश आत्म
ह्रेषिष्यमाण m. n. ह्रेषिष्यमाणा f.

तव्य
ह्रेषितव्य m. n. ह्रेषितव्या f.

यत्
ह्रेष्य m. n. ह्रेष्या f.

अनीयर्
ह्रेषणीय m. n. ह्रेषणीया f.

लिडादेश पर
जह्रेष्वस् m. n. जह्रेषुषी f.

लिडादेश आत्म
जह्रेषाण m. n. जह्रेषाणा f.

अव्यय

तुमुन्
ह्रेषितुम्

क्त्वा
ह्रेष्ट्वा

ल्यप्
॰ह्रेष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria