Conjugation tables of ?heṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheṭnāmi heṭnīvaḥ heṭnīmaḥ
Secondheṭnāsi heṭnīthaḥ heṭnītha
Thirdheṭnāti heṭnītaḥ heṭnanti


MiddleSingularDualPlural
Firstheṭne heṭnīvahe heṭnīmahe
Secondheṭnīṣe heṭnāthe heṭnīdhve
Thirdheṭnīte heṭnāte heṭnate


PassiveSingularDualPlural
Firstheṭye heṭyāvahe heṭyāmahe
Secondheṭyase heṭyethe heṭyadhve
Thirdheṭyate heṭyete heṭyante


Imperfect

ActiveSingularDualPlural
Firstaheṭnām aheṭnīva aheṭnīma
Secondaheṭnāḥ aheṭnītam aheṭnīta
Thirdaheṭnāt aheṭnītām aheṭnan


MiddleSingularDualPlural
Firstaheṭni aheṭnīvahi aheṭnīmahi
Secondaheṭnīthāḥ aheṭnāthām aheṭnīdhvam
Thirdaheṭnīta aheṭnātām aheṭnata


PassiveSingularDualPlural
Firstaheṭye aheṭyāvahi aheṭyāmahi
Secondaheṭyathāḥ aheṭyethām aheṭyadhvam
Thirdaheṭyata aheṭyetām aheṭyanta


Optative

ActiveSingularDualPlural
Firstheṭnīyām heṭnīyāva heṭnīyāma
Secondheṭnīyāḥ heṭnīyātam heṭnīyāta
Thirdheṭnīyāt heṭnīyātām heṭnīyuḥ


MiddleSingularDualPlural
Firstheṭnīya heṭnīvahi heṭnīmahi
Secondheṭnīthāḥ heṭnīyāthām heṭnīdhvam
Thirdheṭnīta heṭnīyātām heṭnīran


PassiveSingularDualPlural
Firstheṭyeya heṭyevahi heṭyemahi
Secondheṭyethāḥ heṭyeyāthām heṭyedhvam
Thirdheṭyeta heṭyeyātām heṭyeran


Imperative

ActiveSingularDualPlural
Firstheṭnāni heṭnāva heṭnāma
Secondheṭāna heṭnītam heṭnīta
Thirdheṭnātu heṭnītām heṭnantu


MiddleSingularDualPlural
Firstheṭnai heṭnāvahai heṭnāmahai
Secondheṭnīṣva heṭnāthām heṭnīdhvam
Thirdheṭnītām heṭnātām heṭnatām


PassiveSingularDualPlural
Firstheṭyai heṭyāvahai heṭyāmahai
Secondheṭyasva heṭyethām heṭyadhvam
Thirdheṭyatām heṭyetām heṭyantām


Future

ActiveSingularDualPlural
Firstheṭiṣyāmi heṭiṣyāvaḥ heṭiṣyāmaḥ
Secondheṭiṣyasi heṭiṣyathaḥ heṭiṣyatha
Thirdheṭiṣyati heṭiṣyataḥ heṭiṣyanti


MiddleSingularDualPlural
Firstheṭiṣye heṭiṣyāvahe heṭiṣyāmahe
Secondheṭiṣyase heṭiṣyethe heṭiṣyadhve
Thirdheṭiṣyate heṭiṣyete heṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheṭitāsmi heṭitāsvaḥ heṭitāsmaḥ
Secondheṭitāsi heṭitāsthaḥ heṭitāstha
Thirdheṭitā heṭitārau heṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheṭa jaheṭiva jaheṭima
Secondjaheṭitha jaheṭathuḥ jaheṭa
Thirdjaheṭa jaheṭatuḥ jaheṭuḥ


MiddleSingularDualPlural
Firstjaheṭe jaheṭivahe jaheṭimahe
Secondjaheṭiṣe jaheṭāthe jaheṭidhve
Thirdjaheṭe jaheṭāte jaheṭire


Benedictive

ActiveSingularDualPlural
Firstheṭyāsam heṭyāsva heṭyāsma
Secondheṭyāḥ heṭyāstam heṭyāsta
Thirdheṭyāt heṭyāstām heṭyāsuḥ

Participles

Past Passive Participle
heṭṭa m. n. heṭṭā f.

Past Active Participle
heṭṭavat m. n. heṭṭavatī f.

Present Active Participle
heṭnat m. n. heṭnatī f.

Present Middle Participle
heṭnāna m. n. heṭnānā f.

Present Passive Participle
heṭyamāna m. n. heṭyamānā f.

Future Active Participle
heṭiṣyat m. n. heṭiṣyantī f.

Future Middle Participle
heṭiṣyamāṇa m. n. heṭiṣyamāṇā f.

Future Passive Participle
heṭitavya m. n. heṭitavyā f.

Future Passive Participle
heṭya m. n. heṭyā f.

Future Passive Participle
heṭanīya m. n. heṭanīyā f.

Perfect Active Participle
jaheṭvas m. n. jaheṭuṣī f.

Perfect Middle Participle
jaheṭāna m. n. jaheṭānā f.

Indeclinable forms

Infinitive
heṭitum

Absolutive
heṭṭvā

Absolutive
-heṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria