Declension table of ?heṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeheṭṭavatī heṭṭavatyau heṭṭavatyaḥ
Vocativeheṭṭavati heṭṭavatyau heṭṭavatyaḥ
Accusativeheṭṭavatīm heṭṭavatyau heṭṭavatīḥ
Instrumentalheṭṭavatyā heṭṭavatībhyām heṭṭavatībhiḥ
Dativeheṭṭavatyai heṭṭavatībhyām heṭṭavatībhyaḥ
Ablativeheṭṭavatyāḥ heṭṭavatībhyām heṭṭavatībhyaḥ
Genitiveheṭṭavatyāḥ heṭṭavatyoḥ heṭṭavatīnām
Locativeheṭṭavatyām heṭṭavatyoḥ heṭṭavatīṣu

Compound heṭṭavati - heṭṭavatī -

Adverb -heṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria