Declension table of ?heṭanīya

Deva

MasculineSingularDualPlural
Nominativeheṭanīyaḥ heṭanīyau heṭanīyāḥ
Vocativeheṭanīya heṭanīyau heṭanīyāḥ
Accusativeheṭanīyam heṭanīyau heṭanīyān
Instrumentalheṭanīyena heṭanīyābhyām heṭanīyaiḥ heṭanīyebhiḥ
Dativeheṭanīyāya heṭanīyābhyām heṭanīyebhyaḥ
Ablativeheṭanīyāt heṭanīyābhyām heṭanīyebhyaḥ
Genitiveheṭanīyasya heṭanīyayoḥ heṭanīyānām
Locativeheṭanīye heṭanīyayoḥ heṭanīyeṣu

Compound heṭanīya -

Adverb -heṭanīyam -heṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria