Declension table of ?heṭnat

Deva

MasculineSingularDualPlural
Nominativeheṭnan heṭnantau heṭnantaḥ
Vocativeheṭnan heṭnantau heṭnantaḥ
Accusativeheṭnantam heṭnantau heṭnataḥ
Instrumentalheṭnatā heṭnadbhyām heṭnadbhiḥ
Dativeheṭnate heṭnadbhyām heṭnadbhyaḥ
Ablativeheṭnataḥ heṭnadbhyām heṭnadbhyaḥ
Genitiveheṭnataḥ heṭnatoḥ heṭnatām
Locativeheṭnati heṭnatoḥ heṭnatsu

Compound heṭnat -

Adverb -heṭnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria