Declension table of ?heṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeheṭiṣyamāṇam heṭiṣyamāṇe heṭiṣyamāṇāni
Vocativeheṭiṣyamāṇa heṭiṣyamāṇe heṭiṣyamāṇāni
Accusativeheṭiṣyamāṇam heṭiṣyamāṇe heṭiṣyamāṇāni
Instrumentalheṭiṣyamāṇena heṭiṣyamāṇābhyām heṭiṣyamāṇaiḥ
Dativeheṭiṣyamāṇāya heṭiṣyamāṇābhyām heṭiṣyamāṇebhyaḥ
Ablativeheṭiṣyamāṇāt heṭiṣyamāṇābhyām heṭiṣyamāṇebhyaḥ
Genitiveheṭiṣyamāṇasya heṭiṣyamāṇayoḥ heṭiṣyamāṇānām
Locativeheṭiṣyamāṇe heṭiṣyamāṇayoḥ heṭiṣyamāṇeṣu

Compound heṭiṣyamāṇa -

Adverb -heṭiṣyamāṇam -heṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria