Declension table of ?heṭitavya

Deva

MasculineSingularDualPlural
Nominativeheṭitavyaḥ heṭitavyau heṭitavyāḥ
Vocativeheṭitavya heṭitavyau heṭitavyāḥ
Accusativeheṭitavyam heṭitavyau heṭitavyān
Instrumentalheṭitavyena heṭitavyābhyām heṭitavyaiḥ heṭitavyebhiḥ
Dativeheṭitavyāya heṭitavyābhyām heṭitavyebhyaḥ
Ablativeheṭitavyāt heṭitavyābhyām heṭitavyebhyaḥ
Genitiveheṭitavyasya heṭitavyayoḥ heṭitavyānām
Locativeheṭitavye heṭitavyayoḥ heṭitavyeṣu

Compound heṭitavya -

Adverb -heṭitavyam -heṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria