Declension table of ?heṭṭa

Deva

MasculineSingularDualPlural
Nominativeheṭṭaḥ heṭṭau heṭṭāḥ
Vocativeheṭṭa heṭṭau heṭṭāḥ
Accusativeheṭṭam heṭṭau heṭṭān
Instrumentalheṭṭena heṭṭābhyām heṭṭaiḥ heṭṭebhiḥ
Dativeheṭṭāya heṭṭābhyām heṭṭebhyaḥ
Ablativeheṭṭāt heṭṭābhyām heṭṭebhyaḥ
Genitiveheṭṭasya heṭṭayoḥ heṭṭānām
Locativeheṭṭe heṭṭayoḥ heṭṭeṣu

Compound heṭṭa -

Adverb -heṭṭam -heṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria