Declension table of ?jaheṭvas

Deva

MasculineSingularDualPlural
Nominativejaheṭvān jaheṭvāṃsau jaheṭvāṃsaḥ
Vocativejaheṭvan jaheṭvāṃsau jaheṭvāṃsaḥ
Accusativejaheṭvāṃsam jaheṭvāṃsau jaheṭuṣaḥ
Instrumentaljaheṭuṣā jaheṭvadbhyām jaheṭvadbhiḥ
Dativejaheṭuṣe jaheṭvadbhyām jaheṭvadbhyaḥ
Ablativejaheṭuṣaḥ jaheṭvadbhyām jaheṭvadbhyaḥ
Genitivejaheṭuṣaḥ jaheṭuṣoḥ jaheṭuṣām
Locativejaheṭuṣi jaheṭuṣoḥ jaheṭvatsu

Compound jaheṭvat -

Adverb -jaheṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria