Declension table of ?heṭnatī

Deva

FeminineSingularDualPlural
Nominativeheṭnatī heṭnatyau heṭnatyaḥ
Vocativeheṭnati heṭnatyau heṭnatyaḥ
Accusativeheṭnatīm heṭnatyau heṭnatīḥ
Instrumentalheṭnatyā heṭnatībhyām heṭnatībhiḥ
Dativeheṭnatyai heṭnatībhyām heṭnatībhyaḥ
Ablativeheṭnatyāḥ heṭnatībhyām heṭnatībhyaḥ
Genitiveheṭnatyāḥ heṭnatyoḥ heṭnatīnām
Locativeheṭnatyām heṭnatyoḥ heṭnatīṣu

Compound heṭnati - heṭnatī -

Adverb -heṭnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria