Declension table of ?heṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeheṭiṣyan heṭiṣyantau heṭiṣyantaḥ
Vocativeheṭiṣyan heṭiṣyantau heṭiṣyantaḥ
Accusativeheṭiṣyantam heṭiṣyantau heṭiṣyataḥ
Instrumentalheṭiṣyatā heṭiṣyadbhyām heṭiṣyadbhiḥ
Dativeheṭiṣyate heṭiṣyadbhyām heṭiṣyadbhyaḥ
Ablativeheṭiṣyataḥ heṭiṣyadbhyām heṭiṣyadbhyaḥ
Genitiveheṭiṣyataḥ heṭiṣyatoḥ heṭiṣyatām
Locativeheṭiṣyati heṭiṣyatoḥ heṭiṣyatsu

Compound heṭiṣyat -

Adverb -heṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria