Declension table of ?heṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeheṭiṣyantī heṭiṣyantyau heṭiṣyantyaḥ
Vocativeheṭiṣyanti heṭiṣyantyau heṭiṣyantyaḥ
Accusativeheṭiṣyantīm heṭiṣyantyau heṭiṣyantīḥ
Instrumentalheṭiṣyantyā heṭiṣyantībhyām heṭiṣyantībhiḥ
Dativeheṭiṣyantyai heṭiṣyantībhyām heṭiṣyantībhyaḥ
Ablativeheṭiṣyantyāḥ heṭiṣyantībhyām heṭiṣyantībhyaḥ
Genitiveheṭiṣyantyāḥ heṭiṣyantyoḥ heṭiṣyantīnām
Locativeheṭiṣyantyām heṭiṣyantyoḥ heṭiṣyantīṣu

Compound heṭiṣyanti - heṭiṣyantī -

Adverb -heṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria