Conjugation tables of ?heṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheṭāmi heṭāvaḥ heṭāmaḥ
Secondheṭasi heṭathaḥ heṭatha
Thirdheṭati heṭataḥ heṭanti


MiddleSingularDualPlural
Firstheṭe heṭāvahe heṭāmahe
Secondheṭase heṭethe heṭadhve
Thirdheṭate heṭete heṭante


PassiveSingularDualPlural
Firstheṭye heṭyāvahe heṭyāmahe
Secondheṭyase heṭyethe heṭyadhve
Thirdheṭyate heṭyete heṭyante


Imperfect

ActiveSingularDualPlural
Firstaheṭam aheṭāva aheṭāma
Secondaheṭaḥ aheṭatam aheṭata
Thirdaheṭat aheṭatām aheṭan


MiddleSingularDualPlural
Firstaheṭe aheṭāvahi aheṭāmahi
Secondaheṭathāḥ aheṭethām aheṭadhvam
Thirdaheṭata aheṭetām aheṭanta


PassiveSingularDualPlural
Firstaheṭye aheṭyāvahi aheṭyāmahi
Secondaheṭyathāḥ aheṭyethām aheṭyadhvam
Thirdaheṭyata aheṭyetām aheṭyanta


Optative

ActiveSingularDualPlural
Firstheṭeyam heṭeva heṭema
Secondheṭeḥ heṭetam heṭeta
Thirdheṭet heṭetām heṭeyuḥ


MiddleSingularDualPlural
Firstheṭeya heṭevahi heṭemahi
Secondheṭethāḥ heṭeyāthām heṭedhvam
Thirdheṭeta heṭeyātām heṭeran


PassiveSingularDualPlural
Firstheṭyeya heṭyevahi heṭyemahi
Secondheṭyethāḥ heṭyeyāthām heṭyedhvam
Thirdheṭyeta heṭyeyātām heṭyeran


Imperative

ActiveSingularDualPlural
Firstheṭāni heṭāva heṭāma
Secondheṭa heṭatam heṭata
Thirdheṭatu heṭatām heṭantu


MiddleSingularDualPlural
Firstheṭai heṭāvahai heṭāmahai
Secondheṭasva heṭethām heṭadhvam
Thirdheṭatām heṭetām heṭantām


PassiveSingularDualPlural
Firstheṭyai heṭyāvahai heṭyāmahai
Secondheṭyasva heṭyethām heṭyadhvam
Thirdheṭyatām heṭyetām heṭyantām


Future

ActiveSingularDualPlural
Firstheṭiṣyāmi heṭiṣyāvaḥ heṭiṣyāmaḥ
Secondheṭiṣyasi heṭiṣyathaḥ heṭiṣyatha
Thirdheṭiṣyati heṭiṣyataḥ heṭiṣyanti


MiddleSingularDualPlural
Firstheṭiṣye heṭiṣyāvahe heṭiṣyāmahe
Secondheṭiṣyase heṭiṣyethe heṭiṣyadhve
Thirdheṭiṣyate heṭiṣyete heṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheṭitāsmi heṭitāsvaḥ heṭitāsmaḥ
Secondheṭitāsi heṭitāsthaḥ heṭitāstha
Thirdheṭitā heṭitārau heṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheṭa jaheṭiva jaheṭima
Secondjaheṭitha jaheṭathuḥ jaheṭa
Thirdjaheṭa jaheṭatuḥ jaheṭuḥ


MiddleSingularDualPlural
Firstjaheṭe jaheṭivahe jaheṭimahe
Secondjaheṭiṣe jaheṭāthe jaheṭidhve
Thirdjaheṭe jaheṭāte jaheṭire


Benedictive

ActiveSingularDualPlural
Firstheṭyāsam heṭyāsva heṭyāsma
Secondheṭyāḥ heṭyāstam heṭyāsta
Thirdheṭyāt heṭyāstām heṭyāsuḥ

Participles

Past Passive Participle
heṭṭa m. n. heṭṭā f.

Past Active Participle
heṭṭavat m. n. heṭṭavatī f.

Present Active Participle
heṭat m. n. heṭantī f.

Present Middle Participle
heṭamāna m. n. heṭamānā f.

Present Passive Participle
heṭyamāna m. n. heṭyamānā f.

Future Active Participle
heṭiṣyat m. n. heṭiṣyantī f.

Future Middle Participle
heṭiṣyamāṇa m. n. heṭiṣyamāṇā f.

Future Passive Participle
heṭitavya m. n. heṭitavyā f.

Future Passive Participle
heṭya m. n. heṭyā f.

Future Passive Participle
heṭanīya m. n. heṭanīyā f.

Perfect Active Participle
jaheṭvas m. n. jaheṭuṣī f.

Perfect Middle Participle
jaheṭāna m. n. jaheṭānā f.

Indeclinable forms

Infinitive
heṭitum

Absolutive
heṭṭvā

Absolutive
-heṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria