Declension table of ?heṭamāna

Deva

MasculineSingularDualPlural
Nominativeheṭamānaḥ heṭamānau heṭamānāḥ
Vocativeheṭamāna heṭamānau heṭamānāḥ
Accusativeheṭamānam heṭamānau heṭamānān
Instrumentalheṭamānena heṭamānābhyām heṭamānaiḥ heṭamānebhiḥ
Dativeheṭamānāya heṭamānābhyām heṭamānebhyaḥ
Ablativeheṭamānāt heṭamānābhyām heṭamānebhyaḥ
Genitiveheṭamānasya heṭamānayoḥ heṭamānānām
Locativeheṭamāne heṭamānayoḥ heṭamāneṣu

Compound heṭamāna -

Adverb -heṭamānam -heṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria