Declension table of ?heṭat

Deva

MasculineSingularDualPlural
Nominativeheṭan heṭantau heṭantaḥ
Vocativeheṭan heṭantau heṭantaḥ
Accusativeheṭantam heṭantau heṭataḥ
Instrumentalheṭatā heṭadbhyām heṭadbhiḥ
Dativeheṭate heṭadbhyām heṭadbhyaḥ
Ablativeheṭataḥ heṭadbhyām heṭadbhyaḥ
Genitiveheṭataḥ heṭatoḥ heṭatām
Locativeheṭati heṭatoḥ heṭatsu

Compound heṭat -

Adverb -heṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria