Conjugation tables of ?duri

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdurayāmi durayāvaḥ durayāmaḥ
Seconddurayasi durayathaḥ durayatha
Thirddurayati durayataḥ durayanti


MiddleSingularDualPlural
Firstduraye durayāvahe durayāmahe
Seconddurayase durayethe durayadhve
Thirddurayate durayete durayante


PassiveSingularDualPlural
Firstdurīye durīyāvahe durīyāmahe
Seconddurīyase durīyethe durīyadhve
Thirddurīyate durīyete durīyante


Imperfect

ActiveSingularDualPlural
Firstadurayam adurayāva adurayāma
Secondadurayaḥ adurayatam adurayata
Thirdadurayat adurayatām adurayan


MiddleSingularDualPlural
Firstaduraye adurayāvahi adurayāmahi
Secondadurayathāḥ adurayethām adurayadhvam
Thirdadurayata adurayetām adurayanta


PassiveSingularDualPlural
Firstadurīye adurīyāvahi adurīyāmahi
Secondadurīyathāḥ adurīyethām adurīyadhvam
Thirdadurīyata adurīyetām adurīyanta


Optative

ActiveSingularDualPlural
Firstdurayeyam durayeva durayema
Seconddurayeḥ durayetam durayeta
Thirddurayet durayetām durayeyuḥ


MiddleSingularDualPlural
Firstdurayeya durayevahi durayemahi
Seconddurayethāḥ durayeyāthām durayedhvam
Thirddurayeta durayeyātām durayeran


PassiveSingularDualPlural
Firstdurīyeya durīyevahi durīyemahi
Seconddurīyethāḥ durīyeyāthām durīyedhvam
Thirddurīyeta durīyeyātām durīyeran


Imperative

ActiveSingularDualPlural
Firstdurayāṇi durayāva durayāma
Secondduraya durayatam durayata
Thirddurayatu durayatām durayantu


MiddleSingularDualPlural
Firstdurayai durayāvahai durayāmahai
Seconddurayasva durayethām durayadhvam
Thirddurayatām durayetām durayantām


PassiveSingularDualPlural
Firstdurīyai durīyāvahai durīyāmahai
Seconddurīyasva durīyethām durīyadhvam
Thirddurīyatām durīyetām durīyantām


Future

ActiveSingularDualPlural
Firstdurayiṣyāmi durayiṣyāvaḥ durayiṣyāmaḥ
Seconddurayiṣyasi durayiṣyathaḥ durayiṣyatha
Thirddurayiṣyati durayiṣyataḥ durayiṣyanti


MiddleSingularDualPlural
Firstdurayiṣye durayiṣyāvahe durayiṣyāmahe
Seconddurayiṣyase durayiṣyethe durayiṣyadhve
Thirddurayiṣyate durayiṣyete durayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdurayitāsmi durayitāsvaḥ durayitāsmaḥ
Seconddurayitāsi durayitāsthaḥ durayitāstha
Thirddurayitā durayitārau durayitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudurya dudurāya dudurīva duduriyiva dudurīma duduriyima
Seconddudurītha duduritha duduriyathuḥ duduriya
Thirddudurāya duduriyatuḥ duduriyuḥ


MiddleSingularDualPlural
Firstduduriye duduriyivahe duduriyimahe
Secondduduriyiṣe duduriyāthe duduriyidhve
Thirdduduriye duduriyāte duduriyire


Benedictive

ActiveSingularDualPlural
Firstdurīyāsam durīyāsva durīyāsma
Seconddurīyāḥ durīyāstam durīyāsta
Thirddurīyāt durīyāstām durīyāsuḥ

Participles

Past Passive Participle
durīta m. n. durītā f.

Past Active Participle
durītavat m. n. durītavatī f.

Present Active Participle
durayat m. n. durayantī f.

Present Middle Participle
durayamāṇa m. n. durayamāṇā f.

Present Passive Participle
durīyamāṇa m. n. durīyamāṇā f.

Future Active Participle
durayiṣyat m. n. durayiṣyantī f.

Future Middle Participle
durayiṣyamāṇa m. n. durayiṣyamāṇā f.

Future Passive Participle
durayitavya m. n. durayitavyā f.

Future Passive Participle
dureya m. n. dureyā f.

Future Passive Participle
durayaṇīya m. n. durayaṇīyā f.

Perfect Active Participle
dudurivas m. n. duduryuṣī f.

Perfect Middle Participle
duduryāṇa m. n. duduryāṇā f.

Indeclinable forms

Infinitive
durayitum

Absolutive
durītvā

Absolutive
-durītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria