Declension table of ?durayaṇīya

Deva

NeuterSingularDualPlural
Nominativedurayaṇīyam durayaṇīye durayaṇīyāni
Vocativedurayaṇīya durayaṇīye durayaṇīyāni
Accusativedurayaṇīyam durayaṇīye durayaṇīyāni
Instrumentaldurayaṇīyena durayaṇīyābhyām durayaṇīyaiḥ
Dativedurayaṇīyāya durayaṇīyābhyām durayaṇīyebhyaḥ
Ablativedurayaṇīyāt durayaṇīyābhyām durayaṇīyebhyaḥ
Genitivedurayaṇīyasya durayaṇīyayoḥ durayaṇīyānām
Locativedurayaṇīye durayaṇīyayoḥ durayaṇīyeṣu

Compound durayaṇīya -

Adverb -durayaṇīyam -durayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria