Declension table of ?durīyamāṇa

Deva

NeuterSingularDualPlural
Nominativedurīyamāṇam durīyamāṇe durīyamāṇāni
Vocativedurīyamāṇa durīyamāṇe durīyamāṇāni
Accusativedurīyamāṇam durīyamāṇe durīyamāṇāni
Instrumentaldurīyamāṇena durīyamāṇābhyām durīyamāṇaiḥ
Dativedurīyamāṇāya durīyamāṇābhyām durīyamāṇebhyaḥ
Ablativedurīyamāṇāt durīyamāṇābhyām durīyamāṇebhyaḥ
Genitivedurīyamāṇasya durīyamāṇayoḥ durīyamāṇānām
Locativedurīyamāṇe durīyamāṇayoḥ durīyamāṇeṣu

Compound durīyamāṇa -

Adverb -durīyamāṇam -durīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria