Declension table of ?durīyamāṇā

Deva

FeminineSingularDualPlural
Nominativedurīyamāṇā durīyamāṇe durīyamāṇāḥ
Vocativedurīyamāṇe durīyamāṇe durīyamāṇāḥ
Accusativedurīyamāṇām durīyamāṇe durīyamāṇāḥ
Instrumentaldurīyamāṇayā durīyamāṇābhyām durīyamāṇābhiḥ
Dativedurīyamāṇāyai durīyamāṇābhyām durīyamāṇābhyaḥ
Ablativedurīyamāṇāyāḥ durīyamāṇābhyām durīyamāṇābhyaḥ
Genitivedurīyamāṇāyāḥ durīyamāṇayoḥ durīyamāṇānām
Locativedurīyamāṇāyām durīyamāṇayoḥ durīyamāṇāsu

Adverb -durīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria