Declension table of ?durītavat

Deva

MasculineSingularDualPlural
Nominativedurītavān durītavantau durītavantaḥ
Vocativedurītavan durītavantau durītavantaḥ
Accusativedurītavantam durītavantau durītavataḥ
Instrumentaldurītavatā durītavadbhyām durītavadbhiḥ
Dativedurītavate durītavadbhyām durītavadbhyaḥ
Ablativedurītavataḥ durītavadbhyām durītavadbhyaḥ
Genitivedurītavataḥ durītavatoḥ durītavatām
Locativedurītavati durītavatoḥ durītavatsu

Compound durītavat -

Adverb -durītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria