Declension table of ?durayiṣyat

Deva

NeuterSingularDualPlural
Nominativedurayiṣyat durayiṣyantī durayiṣyatī durayiṣyanti
Vocativedurayiṣyat durayiṣyantī durayiṣyatī durayiṣyanti
Accusativedurayiṣyat durayiṣyantī durayiṣyatī durayiṣyanti
Instrumentaldurayiṣyatā durayiṣyadbhyām durayiṣyadbhiḥ
Dativedurayiṣyate durayiṣyadbhyām durayiṣyadbhyaḥ
Ablativedurayiṣyataḥ durayiṣyadbhyām durayiṣyadbhyaḥ
Genitivedurayiṣyataḥ durayiṣyatoḥ durayiṣyatām
Locativedurayiṣyati durayiṣyatoḥ durayiṣyatsu

Adverb -durayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria