Declension table of ?durayitavyā

Deva

FeminineSingularDualPlural
Nominativedurayitavyā durayitavye durayitavyāḥ
Vocativedurayitavye durayitavye durayitavyāḥ
Accusativedurayitavyām durayitavye durayitavyāḥ
Instrumentaldurayitavyayā durayitavyābhyām durayitavyābhiḥ
Dativedurayitavyāyai durayitavyābhyām durayitavyābhyaḥ
Ablativedurayitavyāyāḥ durayitavyābhyām durayitavyābhyaḥ
Genitivedurayitavyāyāḥ durayitavyayoḥ durayitavyānām
Locativedurayitavyāyām durayitavyayoḥ durayitavyāsu

Adverb -durayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria