Declension table of ?durayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedurayiṣyamāṇaḥ durayiṣyamāṇau durayiṣyamāṇāḥ
Vocativedurayiṣyamāṇa durayiṣyamāṇau durayiṣyamāṇāḥ
Accusativedurayiṣyamāṇam durayiṣyamāṇau durayiṣyamāṇān
Instrumentaldurayiṣyamāṇena durayiṣyamāṇābhyām durayiṣyamāṇaiḥ durayiṣyamāṇebhiḥ
Dativedurayiṣyamāṇāya durayiṣyamāṇābhyām durayiṣyamāṇebhyaḥ
Ablativedurayiṣyamāṇāt durayiṣyamāṇābhyām durayiṣyamāṇebhyaḥ
Genitivedurayiṣyamāṇasya durayiṣyamāṇayoḥ durayiṣyamāṇānām
Locativedurayiṣyamāṇe durayiṣyamāṇayoḥ durayiṣyamāṇeṣu

Compound durayiṣyamāṇa -

Adverb -durayiṣyamāṇam -durayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria