Declension table of ?duduryāṇa

Deva

MasculineSingularDualPlural
Nominativeduduryāṇaḥ duduryāṇau duduryāṇāḥ
Vocativeduduryāṇa duduryāṇau duduryāṇāḥ
Accusativeduduryāṇam duduryāṇau duduryāṇān
Instrumentalduduryāṇena duduryāṇābhyām duduryāṇaiḥ duduryāṇebhiḥ
Dativeduduryāṇāya duduryāṇābhyām duduryāṇebhyaḥ
Ablativeduduryāṇāt duduryāṇābhyām duduryāṇebhyaḥ
Genitiveduduryāṇasya duduryāṇayoḥ duduryāṇānām
Locativeduduryāṇe duduryāṇayoḥ duduryāṇeṣu

Compound duduryāṇa -

Adverb -duduryāṇam -duduryāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria