Declension table of ?durayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedurayiṣyamāṇā durayiṣyamāṇe durayiṣyamāṇāḥ
Vocativedurayiṣyamāṇe durayiṣyamāṇe durayiṣyamāṇāḥ
Accusativedurayiṣyamāṇām durayiṣyamāṇe durayiṣyamāṇāḥ
Instrumentaldurayiṣyamāṇayā durayiṣyamāṇābhyām durayiṣyamāṇābhiḥ
Dativedurayiṣyamāṇāyai durayiṣyamāṇābhyām durayiṣyamāṇābhyaḥ
Ablativedurayiṣyamāṇāyāḥ durayiṣyamāṇābhyām durayiṣyamāṇābhyaḥ
Genitivedurayiṣyamāṇāyāḥ durayiṣyamāṇayoḥ durayiṣyamāṇānām
Locativedurayiṣyamāṇāyām durayiṣyamāṇayoḥ durayiṣyamāṇāsu

Adverb -durayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria