Declension table of ?durīyamāṇa

Deva

MasculineSingularDualPlural
Nominativedurīyamāṇaḥ durīyamāṇau durīyamāṇāḥ
Vocativedurīyamāṇa durīyamāṇau durīyamāṇāḥ
Accusativedurīyamāṇam durīyamāṇau durīyamāṇān
Instrumentaldurīyamāṇena durīyamāṇābhyām durīyamāṇaiḥ durīyamāṇebhiḥ
Dativedurīyamāṇāya durīyamāṇābhyām durīyamāṇebhyaḥ
Ablativedurīyamāṇāt durīyamāṇābhyām durīyamāṇebhyaḥ
Genitivedurīyamāṇasya durīyamāṇayoḥ durīyamāṇānām
Locativedurīyamāṇe durīyamāṇayoḥ durīyamāṇeṣu

Compound durīyamāṇa -

Adverb -durīyamāṇam -durīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria