Conjugation tables of ?dhrij
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhrejāmi
dhrejāvaḥ
dhrejāmaḥ
Second
dhrejasi
dhrejathaḥ
dhrejatha
Third
dhrejati
dhrejataḥ
dhrejanti
Middle
Singular
Dual
Plural
First
dhreje
dhrejāvahe
dhrejāmahe
Second
dhrejase
dhrejethe
dhrejadhve
Third
dhrejate
dhrejete
dhrejante
Passive
Singular
Dual
Plural
First
dhrijye
dhrijyāvahe
dhrijyāmahe
Second
dhrijyase
dhrijyethe
dhrijyadhve
Third
dhrijyate
dhrijyete
dhrijyante
Imperfect
Active
Singular
Dual
Plural
First
adhrejam
adhrejāva
adhrejāma
Second
adhrejaḥ
adhrejatam
adhrejata
Third
adhrejat
adhrejatām
adhrejan
Middle
Singular
Dual
Plural
First
adhreje
adhrejāvahi
adhrejāmahi
Second
adhrejathāḥ
adhrejethām
adhrejadhvam
Third
adhrejata
adhrejetām
adhrejanta
Passive
Singular
Dual
Plural
First
adhrijye
adhrijyāvahi
adhrijyāmahi
Second
adhrijyathāḥ
adhrijyethām
adhrijyadhvam
Third
adhrijyata
adhrijyetām
adhrijyanta
Optative
Active
Singular
Dual
Plural
First
dhrejeyam
dhrejeva
dhrejema
Second
dhrejeḥ
dhrejetam
dhrejeta
Third
dhrejet
dhrejetām
dhrejeyuḥ
Middle
Singular
Dual
Plural
First
dhrejeya
dhrejevahi
dhrejemahi
Second
dhrejethāḥ
dhrejeyāthām
dhrejedhvam
Third
dhrejeta
dhrejeyātām
dhrejeran
Passive
Singular
Dual
Plural
First
dhrijyeya
dhrijyevahi
dhrijyemahi
Second
dhrijyethāḥ
dhrijyeyāthām
dhrijyedhvam
Third
dhrijyeta
dhrijyeyātām
dhrijyeran
Imperative
Active
Singular
Dual
Plural
First
dhrejāni
dhrejāva
dhrejāma
Second
dhreja
dhrejatam
dhrejata
Third
dhrejatu
dhrejatām
dhrejantu
Middle
Singular
Dual
Plural
First
dhrejai
dhrejāvahai
dhrejāmahai
Second
dhrejasva
dhrejethām
dhrejadhvam
Third
dhrejatām
dhrejetām
dhrejantām
Passive
Singular
Dual
Plural
First
dhrijyai
dhrijyāvahai
dhrijyāmahai
Second
dhrijyasva
dhrijyethām
dhrijyadhvam
Third
dhrijyatām
dhrijyetām
dhrijyantām
Future
Active
Singular
Dual
Plural
First
dhrejiṣyāmi
dhrejiṣyāvaḥ
dhrejiṣyāmaḥ
Second
dhrejiṣyasi
dhrejiṣyathaḥ
dhrejiṣyatha
Third
dhrejiṣyati
dhrejiṣyataḥ
dhrejiṣyanti
Middle
Singular
Dual
Plural
First
dhrejiṣye
dhrejiṣyāvahe
dhrejiṣyāmahe
Second
dhrejiṣyase
dhrejiṣyethe
dhrejiṣyadhve
Third
dhrejiṣyate
dhrejiṣyete
dhrejiṣyante
Future2
Active
Singular
Dual
Plural
First
dhrejitāsmi
dhrejitāsvaḥ
dhrejitāsmaḥ
Second
dhrejitāsi
dhrejitāsthaḥ
dhrejitāstha
Third
dhrejitā
dhrejitārau
dhrejitāraḥ
Perfect
Active
Singular
Dual
Plural
First
didhreja
didhrijiva
didhrijima
Second
didhrejitha
didhrijathuḥ
didhrija
Third
didhreja
didhrijatuḥ
didhrijuḥ
Middle
Singular
Dual
Plural
First
didhrije
didhrijivahe
didhrijimahe
Second
didhrijiṣe
didhrijāthe
didhrijidhve
Third
didhrije
didhrijāte
didhrijire
Benedictive
Active
Singular
Dual
Plural
First
dhrijyāsam
dhrijyāsva
dhrijyāsma
Second
dhrijyāḥ
dhrijyāstam
dhrijyāsta
Third
dhrijyāt
dhrijyāstām
dhrijyāsuḥ
Participles
Past Passive Participle
dhrikta
m.
n.
dhriktā
f.
Past Active Participle
dhriktavat
m.
n.
dhriktavatī
f.
Present Active Participle
dhrejat
m.
n.
dhrejantī
f.
Present Middle Participle
dhrejamāna
m.
n.
dhrejamānā
f.
Present Passive Participle
dhrijyamāna
m.
n.
dhrijyamānā
f.
Future Active Participle
dhrejiṣyat
m.
n.
dhrejiṣyantī
f.
Future Middle Participle
dhrejiṣyamāṇa
m.
n.
dhrejiṣyamāṇā
f.
Future Passive Participle
dhrejitavya
m.
n.
dhrejitavyā
f.
Future Passive Participle
dhregya
m.
n.
dhregyā
f.
Future Passive Participle
dhrejanīya
m.
n.
dhrejanīyā
f.
Perfect Active Participle
didhrijvas
m.
n.
didhrijuṣī
f.
Perfect Middle Participle
didhrijāna
m.
n.
didhrijānā
f.
Indeclinable forms
Infinitive
dhrejitum
Absolutive
dhriktvā
Absolutive
-dhrijya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024