Conjugation tables of ?dhrij

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrejāmi dhrejāvaḥ dhrejāmaḥ
Seconddhrejasi dhrejathaḥ dhrejatha
Thirddhrejati dhrejataḥ dhrejanti


MiddleSingularDualPlural
Firstdhreje dhrejāvahe dhrejāmahe
Seconddhrejase dhrejethe dhrejadhve
Thirddhrejate dhrejete dhrejante


PassiveSingularDualPlural
Firstdhrijye dhrijyāvahe dhrijyāmahe
Seconddhrijyase dhrijyethe dhrijyadhve
Thirddhrijyate dhrijyete dhrijyante


Imperfect

ActiveSingularDualPlural
Firstadhrejam adhrejāva adhrejāma
Secondadhrejaḥ adhrejatam adhrejata
Thirdadhrejat adhrejatām adhrejan


MiddleSingularDualPlural
Firstadhreje adhrejāvahi adhrejāmahi
Secondadhrejathāḥ adhrejethām adhrejadhvam
Thirdadhrejata adhrejetām adhrejanta


PassiveSingularDualPlural
Firstadhrijye adhrijyāvahi adhrijyāmahi
Secondadhrijyathāḥ adhrijyethām adhrijyadhvam
Thirdadhrijyata adhrijyetām adhrijyanta


Optative

ActiveSingularDualPlural
Firstdhrejeyam dhrejeva dhrejema
Seconddhrejeḥ dhrejetam dhrejeta
Thirddhrejet dhrejetām dhrejeyuḥ


MiddleSingularDualPlural
Firstdhrejeya dhrejevahi dhrejemahi
Seconddhrejethāḥ dhrejeyāthām dhrejedhvam
Thirddhrejeta dhrejeyātām dhrejeran


PassiveSingularDualPlural
Firstdhrijyeya dhrijyevahi dhrijyemahi
Seconddhrijyethāḥ dhrijyeyāthām dhrijyedhvam
Thirddhrijyeta dhrijyeyātām dhrijyeran


Imperative

ActiveSingularDualPlural
Firstdhrejāni dhrejāva dhrejāma
Seconddhreja dhrejatam dhrejata
Thirddhrejatu dhrejatām dhrejantu


MiddleSingularDualPlural
Firstdhrejai dhrejāvahai dhrejāmahai
Seconddhrejasva dhrejethām dhrejadhvam
Thirddhrejatām dhrejetām dhrejantām


PassiveSingularDualPlural
Firstdhrijyai dhrijyāvahai dhrijyāmahai
Seconddhrijyasva dhrijyethām dhrijyadhvam
Thirddhrijyatām dhrijyetām dhrijyantām


Future

ActiveSingularDualPlural
Firstdhrejiṣyāmi dhrejiṣyāvaḥ dhrejiṣyāmaḥ
Seconddhrejiṣyasi dhrejiṣyathaḥ dhrejiṣyatha
Thirddhrejiṣyati dhrejiṣyataḥ dhrejiṣyanti


MiddleSingularDualPlural
Firstdhrejiṣye dhrejiṣyāvahe dhrejiṣyāmahe
Seconddhrejiṣyase dhrejiṣyethe dhrejiṣyadhve
Thirddhrejiṣyate dhrejiṣyete dhrejiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrejitāsmi dhrejitāsvaḥ dhrejitāsmaḥ
Seconddhrejitāsi dhrejitāsthaḥ dhrejitāstha
Thirddhrejitā dhrejitārau dhrejitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhreja didhrijiva didhrijima
Seconddidhrejitha didhrijathuḥ didhrija
Thirddidhreja didhrijatuḥ didhrijuḥ


MiddleSingularDualPlural
Firstdidhrije didhrijivahe didhrijimahe
Seconddidhrijiṣe didhrijāthe didhrijidhve
Thirddidhrije didhrijāte didhrijire


Benedictive

ActiveSingularDualPlural
Firstdhrijyāsam dhrijyāsva dhrijyāsma
Seconddhrijyāḥ dhrijyāstam dhrijyāsta
Thirddhrijyāt dhrijyāstām dhrijyāsuḥ

Participles

Past Passive Participle
dhrikta m. n. dhriktā f.

Past Active Participle
dhriktavat m. n. dhriktavatī f.

Present Active Participle
dhrejat m. n. dhrejantī f.

Present Middle Participle
dhrejamāna m. n. dhrejamānā f.

Present Passive Participle
dhrijyamāna m. n. dhrijyamānā f.

Future Active Participle
dhrejiṣyat m. n. dhrejiṣyantī f.

Future Middle Participle
dhrejiṣyamāṇa m. n. dhrejiṣyamāṇā f.

Future Passive Participle
dhrejitavya m. n. dhrejitavyā f.

Future Passive Participle
dhregya m. n. dhregyā f.

Future Passive Participle
dhrejanīya m. n. dhrejanīyā f.

Perfect Active Participle
didhrijvas m. n. didhrijuṣī f.

Perfect Middle Participle
didhrijāna m. n. didhrijānā f.

Indeclinable forms

Infinitive
dhrejitum

Absolutive
dhriktvā

Absolutive
-dhrijya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria