Declension table of ?dhrejantī

Deva

FeminineSingularDualPlural
Nominativedhrejantī dhrejantyau dhrejantyaḥ
Vocativedhrejanti dhrejantyau dhrejantyaḥ
Accusativedhrejantīm dhrejantyau dhrejantīḥ
Instrumentaldhrejantyā dhrejantībhyām dhrejantībhiḥ
Dativedhrejantyai dhrejantībhyām dhrejantībhyaḥ
Ablativedhrejantyāḥ dhrejantībhyām dhrejantībhyaḥ
Genitivedhrejantyāḥ dhrejantyoḥ dhrejantīnām
Locativedhrejantyām dhrejantyoḥ dhrejantīṣu

Compound dhrejanti - dhrejantī -

Adverb -dhrejanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria