Declension table of ?dhrejanīya

Deva

MasculineSingularDualPlural
Nominativedhrejanīyaḥ dhrejanīyau dhrejanīyāḥ
Vocativedhrejanīya dhrejanīyau dhrejanīyāḥ
Accusativedhrejanīyam dhrejanīyau dhrejanīyān
Instrumentaldhrejanīyena dhrejanīyābhyām dhrejanīyaiḥ dhrejanīyebhiḥ
Dativedhrejanīyāya dhrejanīyābhyām dhrejanīyebhyaḥ
Ablativedhrejanīyāt dhrejanīyābhyām dhrejanīyebhyaḥ
Genitivedhrejanīyasya dhrejanīyayoḥ dhrejanīyānām
Locativedhrejanīye dhrejanīyayoḥ dhrejanīyeṣu

Compound dhrejanīya -

Adverb -dhrejanīyam -dhrejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria