Declension table of ?dhrejamāna

Deva

NeuterSingularDualPlural
Nominativedhrejamānam dhrejamāne dhrejamānāni
Vocativedhrejamāna dhrejamāne dhrejamānāni
Accusativedhrejamānam dhrejamāne dhrejamānāni
Instrumentaldhrejamānena dhrejamānābhyām dhrejamānaiḥ
Dativedhrejamānāya dhrejamānābhyām dhrejamānebhyaḥ
Ablativedhrejamānāt dhrejamānābhyām dhrejamānebhyaḥ
Genitivedhrejamānasya dhrejamānayoḥ dhrejamānānām
Locativedhrejamāne dhrejamānayoḥ dhrejamāneṣu

Compound dhrejamāna -

Adverb -dhrejamānam -dhrejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria