तिङन्तावली ?ध्रिज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेजति
ध्रेजतः
ध्रेजन्ति
मध्यम
ध्रेजसि
ध्रेजथः
ध्रेजथ
उत्तम
ध्रेजामि
ध्रेजावः
ध्रेजामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेजते
ध्रेजेते
ध्रेजन्ते
मध्यम
ध्रेजसे
ध्रेजेथे
ध्रेजध्वे
उत्तम
ध्रेजे
ध्रेजावहे
ध्रेजामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रिज्यते
ध्रिज्येते
ध्रिज्यन्ते
मध्यम
ध्रिज्यसे
ध्रिज्येथे
ध्रिज्यध्वे
उत्तम
ध्रिज्ये
ध्रिज्यावहे
ध्रिज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रेजत्
अध्रेजताम्
अध्रेजन्
मध्यम
अध्रेजः
अध्रेजतम्
अध्रेजत
उत्तम
अध्रेजम्
अध्रेजाव
अध्रेजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रेजत
अध्रेजेताम्
अध्रेजन्त
मध्यम
अध्रेजथाः
अध्रेजेथाम्
अध्रेजध्वम्
उत्तम
अध्रेजे
अध्रेजावहि
अध्रेजामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रिज्यत
अध्रिज्येताम्
अध्रिज्यन्त
मध्यम
अध्रिज्यथाः
अध्रिज्येथाम्
अध्रिज्यध्वम्
उत्तम
अध्रिज्ये
अध्रिज्यावहि
अध्रिज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेजेत्
ध्रेजेताम्
ध्रेजेयुः
मध्यम
ध्रेजेः
ध्रेजेतम्
ध्रेजेत
उत्तम
ध्रेजेयम्
ध्रेजेव
ध्रेजेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेजेत
ध्रेजेयाताम्
ध्रेजेरन्
मध्यम
ध्रेजेथाः
ध्रेजेयाथाम्
ध्रेजेध्वम्
उत्तम
ध्रेजेय
ध्रेजेवहि
ध्रेजेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रिज्येत
ध्रिज्येयाताम्
ध्रिज्येरन्
मध्यम
ध्रिज्येथाः
ध्रिज्येयाथाम्
ध्रिज्येध्वम्
उत्तम
ध्रिज्येय
ध्रिज्येवहि
ध्रिज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेजतु
ध्रेजताम्
ध्रेजन्तु
मध्यम
ध्रेज
ध्रेजतम्
ध्रेजत
उत्तम
ध्रेजानि
ध्रेजाव
ध्रेजाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेजताम्
ध्रेजेताम्
ध्रेजन्ताम्
मध्यम
ध्रेजस्व
ध्रेजेथाम्
ध्रेजध्वम्
उत्तम
ध्रेजै
ध्रेजावहै
ध्रेजामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रिज्यताम्
ध्रिज्येताम्
ध्रिज्यन्ताम्
मध्यम
ध्रिज्यस्व
ध्रिज्येथाम्
ध्रिज्यध्वम्
उत्तम
ध्रिज्यै
ध्रिज्यावहै
ध्रिज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेजिष्यति
ध्रेजिष्यतः
ध्रेजिष्यन्ति
मध्यम
ध्रेजिष्यसि
ध्रेजिष्यथः
ध्रेजिष्यथ
उत्तम
ध्रेजिष्यामि
ध्रेजिष्यावः
ध्रेजिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेजिष्यते
ध्रेजिष्येते
ध्रेजिष्यन्ते
मध्यम
ध्रेजिष्यसे
ध्रेजिष्येथे
ध्रेजिष्यध्वे
उत्तम
ध्रेजिष्ये
ध्रेजिष्यावहे
ध्रेजिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेजिता
ध्रेजितारौ
ध्रेजितारः
मध्यम
ध्रेजितासि
ध्रेजितास्थः
ध्रेजितास्थ
उत्तम
ध्रेजितास्मि
ध्रेजितास्वः
ध्रेजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिध्रेज
दिध्रिजतुः
दिध्रिजुः
मध्यम
दिध्रेजिथ
दिध्रिजथुः
दिध्रिज
उत्तम
दिध्रेज
दिध्रिजिव
दिध्रिजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्रिजे
दिध्रिजाते
दिध्रिजिरे
मध्यम
दिध्रिजिषे
दिध्रिजाथे
दिध्रिजिध्वे
उत्तम
दिध्रिजे
दिध्रिजिवहे
दिध्रिजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रिज्यात्
ध्रिज्यास्ताम्
ध्रिज्यासुः
मध्यम
ध्रिज्याः
ध्रिज्यास्तम्
ध्रिज्यास्त
उत्तम
ध्रिज्यासम्
ध्रिज्यास्व
ध्रिज्यास्म
कृदन्त
क्त
ध्रिक्त
m.
n.
ध्रिक्ता
f.
क्तवतु
ध्रिक्तवत्
m.
n.
ध्रिक्तवती
f.
शतृ
ध्रेजत्
m.
n.
ध्रेजन्ती
f.
शानच्
ध्रेजमान
m.
n.
ध्रेजमाना
f.
शानच् कर्मणि
ध्रिज्यमान
m.
n.
ध्रिज्यमाना
f.
लुडादेश पर
ध्रेजिष्यत्
m.
n.
ध्रेजिष्यन्ती
f.
लुडादेश आत्म
ध्रेजिष्यमाण
m.
n.
ध्रेजिष्यमाणा
f.
तव्य
ध्रेजितव्य
m.
n.
ध्रेजितव्या
f.
यत्
ध्रेग्य
m.
n.
ध्रेग्या
f.
अनीयर्
ध्रेजनीय
m.
n.
ध्रेजनीया
f.
लिडादेश पर
दिध्रिज्वस्
m.
n.
दिध्रिजुषी
f.
लिडादेश आत्म
दिध्रिजान
m.
n.
दिध्रिजाना
f.
अव्यय
तुमुन्
ध्रेजितुम्
क्त्वा
ध्रिक्त्वा
ल्यप्
॰ध्रिज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025