Declension table of ?dhrejitavya

Deva

NeuterSingularDualPlural
Nominativedhrejitavyam dhrejitavye dhrejitavyāni
Vocativedhrejitavya dhrejitavye dhrejitavyāni
Accusativedhrejitavyam dhrejitavye dhrejitavyāni
Instrumentaldhrejitavyena dhrejitavyābhyām dhrejitavyaiḥ
Dativedhrejitavyāya dhrejitavyābhyām dhrejitavyebhyaḥ
Ablativedhrejitavyāt dhrejitavyābhyām dhrejitavyebhyaḥ
Genitivedhrejitavyasya dhrejitavyayoḥ dhrejitavyānām
Locativedhrejitavye dhrejitavyayoḥ dhrejitavyeṣu

Compound dhrejitavya -

Adverb -dhrejitavyam -dhrejitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria