Declension table of ?dhrejamāna

Deva

MasculineSingularDualPlural
Nominativedhrejamānaḥ dhrejamānau dhrejamānāḥ
Vocativedhrejamāna dhrejamānau dhrejamānāḥ
Accusativedhrejamānam dhrejamānau dhrejamānān
Instrumentaldhrejamānena dhrejamānābhyām dhrejamānaiḥ dhrejamānebhiḥ
Dativedhrejamānāya dhrejamānābhyām dhrejamānebhyaḥ
Ablativedhrejamānāt dhrejamānābhyām dhrejamānebhyaḥ
Genitivedhrejamānasya dhrejamānayoḥ dhrejamānānām
Locativedhrejamāne dhrejamānayoḥ dhrejamāneṣu

Compound dhrejamāna -

Adverb -dhrejamānam -dhrejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria