Declension table of ?dhriktavatī

Deva

FeminineSingularDualPlural
Nominativedhriktavatī dhriktavatyau dhriktavatyaḥ
Vocativedhriktavati dhriktavatyau dhriktavatyaḥ
Accusativedhriktavatīm dhriktavatyau dhriktavatīḥ
Instrumentaldhriktavatyā dhriktavatībhyām dhriktavatībhiḥ
Dativedhriktavatyai dhriktavatībhyām dhriktavatībhyaḥ
Ablativedhriktavatyāḥ dhriktavatībhyām dhriktavatībhyaḥ
Genitivedhriktavatyāḥ dhriktavatyoḥ dhriktavatīnām
Locativedhriktavatyām dhriktavatyoḥ dhriktavatīṣu

Compound dhriktavati - dhriktavatī -

Adverb -dhriktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria