Declension table of ?dhrejiṣyat

Deva

MasculineSingularDualPlural
Nominativedhrejiṣyan dhrejiṣyantau dhrejiṣyantaḥ
Vocativedhrejiṣyan dhrejiṣyantau dhrejiṣyantaḥ
Accusativedhrejiṣyantam dhrejiṣyantau dhrejiṣyataḥ
Instrumentaldhrejiṣyatā dhrejiṣyadbhyām dhrejiṣyadbhiḥ
Dativedhrejiṣyate dhrejiṣyadbhyām dhrejiṣyadbhyaḥ
Ablativedhrejiṣyataḥ dhrejiṣyadbhyām dhrejiṣyadbhyaḥ
Genitivedhrejiṣyataḥ dhrejiṣyatoḥ dhrejiṣyatām
Locativedhrejiṣyati dhrejiṣyatoḥ dhrejiṣyatsu

Compound dhrejiṣyat -

Adverb -dhrejiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria