Declension table of ?dhrejanīya

Deva

NeuterSingularDualPlural
Nominativedhrejanīyam dhrejanīye dhrejanīyāni
Vocativedhrejanīya dhrejanīye dhrejanīyāni
Accusativedhrejanīyam dhrejanīye dhrejanīyāni
Instrumentaldhrejanīyena dhrejanīyābhyām dhrejanīyaiḥ
Dativedhrejanīyāya dhrejanīyābhyām dhrejanīyebhyaḥ
Ablativedhrejanīyāt dhrejanīyābhyām dhrejanīyebhyaḥ
Genitivedhrejanīyasya dhrejanīyayoḥ dhrejanīyānām
Locativedhrejanīye dhrejanīyayoḥ dhrejanīyeṣu

Compound dhrejanīya -

Adverb -dhrejanīyam -dhrejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria