Declension table of ?didhrijvas

Deva

MasculineSingularDualPlural
Nominativedidhrijvān didhrijvāṃsau didhrijvāṃsaḥ
Vocativedidhrijvan didhrijvāṃsau didhrijvāṃsaḥ
Accusativedidhrijvāṃsam didhrijvāṃsau didhrijuṣaḥ
Instrumentaldidhrijuṣā didhrijvadbhyām didhrijvadbhiḥ
Dativedidhrijuṣe didhrijvadbhyām didhrijvadbhyaḥ
Ablativedidhrijuṣaḥ didhrijvadbhyām didhrijvadbhyaḥ
Genitivedidhrijuṣaḥ didhrijuṣoḥ didhrijuṣām
Locativedidhrijuṣi didhrijuṣoḥ didhrijvatsu

Compound didhrijvat -

Adverb -didhrijvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria