Conjugation tables of cyu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcyavayāmi cyavayāvaḥ cyavayāmaḥ
Secondcyavayasi cyavayathaḥ cyavayatha
Thirdcyavayati cyavayataḥ cyavayanti


MiddleSingularDualPlural
Firstcyavaye cyavayāvahe cyavayāmahe
Secondcyavayase cyavayethe cyavayadhve
Thirdcyavayate cyavayete cyavayante


PassiveSingularDualPlural
Firstcyoye cyoyāvahe cyoyāmahe
Secondcyoyase cyoyethe cyoyadhve
Thirdcyoyate cyoyete cyoyante


Imperfect

ActiveSingularDualPlural
Firstacyavayam acyavayāva acyavayāma
Secondacyavayaḥ acyavayatam acyavayata
Thirdacyavayat acyavayatām acyavayan


MiddleSingularDualPlural
Firstacyavaye acyavayāvahi acyavayāmahi
Secondacyavayathāḥ acyavayethām acyavayadhvam
Thirdacyavayata acyavayetām acyavayanta


PassiveSingularDualPlural
Firstacyoye acyoyāvahi acyoyāmahi
Secondacyoyathāḥ acyoyethām acyoyadhvam
Thirdacyoyata acyoyetām acyoyanta


Optative

ActiveSingularDualPlural
Firstcyavayeyam cyavayeva cyavayema
Secondcyavayeḥ cyavayetam cyavayeta
Thirdcyavayet cyavayetām cyavayeyuḥ


MiddleSingularDualPlural
Firstcyavayeya cyavayevahi cyavayemahi
Secondcyavayethāḥ cyavayeyāthām cyavayedhvam
Thirdcyavayeta cyavayeyātām cyavayeran


PassiveSingularDualPlural
Firstcyoyeya cyoyevahi cyoyemahi
Secondcyoyethāḥ cyoyeyāthām cyoyedhvam
Thirdcyoyeta cyoyeyātām cyoyeran


Imperative

ActiveSingularDualPlural
Firstcyavayāni cyavayāva cyavayāma
Secondcyavaya cyavayatam cyavayata
Thirdcyavayatu cyavayatām cyavayantu


MiddleSingularDualPlural
Firstcyavayai cyavayāvahai cyavayāmahai
Secondcyavayasva cyavayethām cyavayadhvam
Thirdcyavayatām cyavayetām cyavayantām


PassiveSingularDualPlural
Firstcyoyai cyoyāvahai cyoyāmahai
Secondcyoyasva cyoyethām cyoyadhvam
Thirdcyoyatām cyoyetām cyoyantām


Future

ActiveSingularDualPlural
Firstcyavayiṣyāmi cyavayiṣyāvaḥ cyavayiṣyāmaḥ
Secondcyavayiṣyasi cyavayiṣyathaḥ cyavayiṣyatha
Thirdcyavayiṣyati cyavayiṣyataḥ cyavayiṣyanti


MiddleSingularDualPlural
Firstcyavayiṣye cyavayiṣyāvahe cyavayiṣyāmahe
Secondcyavayiṣyase cyavayiṣyethe cyavayiṣyadhve
Thirdcyavayiṣyate cyavayiṣyete cyavayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcyavayitāsmi cyavayitāsvaḥ cyavayitāsmaḥ
Secondcyavayitāsi cyavayitāsthaḥ cyavayitāstha
Thirdcyavayitā cyavayitārau cyavayitāraḥ

Participles

Past Passive Participle
cyavita m. n. cyavitā f.

Past Active Participle
cyavitavat m. n. cyavitavatī f.

Present Active Participle
cyavayat m. n. cyavayantī f.

Present Middle Participle
cyavayamāna m. n. cyavayamānā f.

Present Passive Participle
cyoyamāna m. n. cyoyamānā f.

Future Active Participle
cyavayiṣyat m. n. cyavayiṣyantī f.

Future Middle Participle
cyavayiṣyamāṇa m. n. cyavayiṣyamāṇā f.

Future Passive Participle
cyavayitavya m. n. cyavayitavyā f.

Future Passive Participle
cyavya m. n. cyavyā f.

Future Passive Participle
cyavanīya m. n. cyavanīyā f.

Indeclinable forms

Infinitive
cyavayitum

Absolutive
cyavayitvā

Absolutive
-cyavya

Periphrastic Perfect
cyavayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcyāvayāmi cyāvayāvaḥ cyāvayāmaḥ
Secondcyāvayasi cyāvayathaḥ cyāvayatha
Thirdcyāvayati cyāvayataḥ cyāvayanti


MiddleSingularDualPlural
Firstcyāvaye cyāvayāvahe cyāvayāmahe
Secondcyāvayase cyāvayethe cyāvayadhve
Thirdcyāvayate cyāvayete cyāvayante


PassiveSingularDualPlural
Firstcyāvye cyāvyāvahe cyāvyāmahe
Secondcyāvyase cyāvyethe cyāvyadhve
Thirdcyāvyate cyāvyete cyāvyante


Imperfect

ActiveSingularDualPlural
Firstacyāvayam acyāvayāva acyāvayāma
Secondacyāvayaḥ acyāvayatam acyāvayata
Thirdacyāvayat acyāvayatām acyāvayan


MiddleSingularDualPlural
Firstacyāvaye acyāvayāvahi acyāvayāmahi
Secondacyāvayathāḥ acyāvayethām acyāvayadhvam
Thirdacyāvayata acyāvayetām acyāvayanta


PassiveSingularDualPlural
Firstacyāvye acyāvyāvahi acyāvyāmahi
Secondacyāvyathāḥ acyāvyethām acyāvyadhvam
Thirdacyāvyata acyāvyetām acyāvyanta


Optative

ActiveSingularDualPlural
Firstcyāvayeyam cyāvayeva cyāvayema
Secondcyāvayeḥ cyāvayetam cyāvayeta
Thirdcyāvayet cyāvayetām cyāvayeyuḥ


MiddleSingularDualPlural
Firstcyāvayeya cyāvayevahi cyāvayemahi
Secondcyāvayethāḥ cyāvayeyāthām cyāvayedhvam
Thirdcyāvayeta cyāvayeyātām cyāvayeran


PassiveSingularDualPlural
Firstcyāvyeya cyāvyevahi cyāvyemahi
Secondcyāvyethāḥ cyāvyeyāthām cyāvyedhvam
Thirdcyāvyeta cyāvyeyātām cyāvyeran


Imperative

ActiveSingularDualPlural
Firstcyāvayāni cyāvayāva cyāvayāma
Secondcyāvaya cyāvayatam cyāvayata
Thirdcyāvayatu cyāvayatām cyāvayantu


MiddleSingularDualPlural
Firstcyāvayai cyāvayāvahai cyāvayāmahai
Secondcyāvayasva cyāvayethām cyāvayadhvam
Thirdcyāvayatām cyāvayetām cyāvayantām


PassiveSingularDualPlural
Firstcyāvyai cyāvyāvahai cyāvyāmahai
Secondcyāvyasva cyāvyethām cyāvyadhvam
Thirdcyāvyatām cyāvyetām cyāvyantām


Future

ActiveSingularDualPlural
Firstcyāvayiṣyāmi cyāvayiṣyāvaḥ cyāvayiṣyāmaḥ
Secondcyāvayiṣyasi cyāvayiṣyathaḥ cyāvayiṣyatha
Thirdcyāvayiṣyati cyāvayiṣyataḥ cyāvayiṣyanti


MiddleSingularDualPlural
Firstcyāvayiṣye cyāvayiṣyāvahe cyāvayiṣyāmahe
Secondcyāvayiṣyase cyāvayiṣyethe cyāvayiṣyadhve
Thirdcyāvayiṣyate cyāvayiṣyete cyāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcyāvayitāsmi cyāvayitāsvaḥ cyāvayitāsmaḥ
Secondcyāvayitāsi cyāvayitāsthaḥ cyāvayitāstha
Thirdcyāvayitā cyāvayitārau cyāvayitāraḥ

Participles

Past Passive Participle
cyāvita m. n. cyāvitā f.

Past Active Participle
cyāvitavat m. n. cyāvitavatī f.

Present Active Participle
cyāvayat m. n. cyāvayantī f.

Present Middle Participle
cyāvayamāna m. n. cyāvayamānā f.

Present Passive Participle
cyāvyamāna m. n. cyāvyamānā f.

Future Active Participle
cyāvayiṣyat m. n. cyāvayiṣyantī f.

Future Middle Participle
cyāvayiṣyamāṇa m. n. cyāvayiṣyamāṇā f.

Future Passive Participle
cyāvya m. n. cyāvyā f.

Future Passive Participle
cyāvanīya m. n. cyāvanīyā f.

Future Passive Participle
cyāvayitavya m. n. cyāvayitavyā f.

Indeclinable forms

Infinitive
cyāvayitum

Absolutive
cyāvayitvā

Absolutive
-cyāvya

Periphrastic Perfect
cyāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria