Declension table of ?cyavayiṣyat

Deva

MasculineSingularDualPlural
Nominativecyavayiṣyan cyavayiṣyantau cyavayiṣyantaḥ
Vocativecyavayiṣyan cyavayiṣyantau cyavayiṣyantaḥ
Accusativecyavayiṣyantam cyavayiṣyantau cyavayiṣyataḥ
Instrumentalcyavayiṣyatā cyavayiṣyadbhyām cyavayiṣyadbhiḥ
Dativecyavayiṣyate cyavayiṣyadbhyām cyavayiṣyadbhyaḥ
Ablativecyavayiṣyataḥ cyavayiṣyadbhyām cyavayiṣyadbhyaḥ
Genitivecyavayiṣyataḥ cyavayiṣyatoḥ cyavayiṣyatām
Locativecyavayiṣyati cyavayiṣyatoḥ cyavayiṣyatsu

Compound cyavayiṣyat -

Adverb -cyavayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria