Declension table of ?cyavitavat

Deva

MasculineSingularDualPlural
Nominativecyavitavān cyavitavantau cyavitavantaḥ
Vocativecyavitavan cyavitavantau cyavitavantaḥ
Accusativecyavitavantam cyavitavantau cyavitavataḥ
Instrumentalcyavitavatā cyavitavadbhyām cyavitavadbhiḥ
Dativecyavitavate cyavitavadbhyām cyavitavadbhyaḥ
Ablativecyavitavataḥ cyavitavadbhyām cyavitavadbhyaḥ
Genitivecyavitavataḥ cyavitavatoḥ cyavitavatām
Locativecyavitavati cyavitavatoḥ cyavitavatsu

Compound cyavitavat -

Adverb -cyavitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria