Declension table of ?cyāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativecyāvayiṣyat cyāvayiṣyantī cyāvayiṣyatī cyāvayiṣyanti
Vocativecyāvayiṣyat cyāvayiṣyantī cyāvayiṣyatī cyāvayiṣyanti
Accusativecyāvayiṣyat cyāvayiṣyantī cyāvayiṣyatī cyāvayiṣyanti
Instrumentalcyāvayiṣyatā cyāvayiṣyadbhyām cyāvayiṣyadbhiḥ
Dativecyāvayiṣyate cyāvayiṣyadbhyām cyāvayiṣyadbhyaḥ
Ablativecyāvayiṣyataḥ cyāvayiṣyadbhyām cyāvayiṣyadbhyaḥ
Genitivecyāvayiṣyataḥ cyāvayiṣyatoḥ cyāvayiṣyatām
Locativecyāvayiṣyati cyāvayiṣyatoḥ cyāvayiṣyatsu

Adverb -cyāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria