Declension table of ?cyavitavatī

Deva

FeminineSingularDualPlural
Nominativecyavitavatī cyavitavatyau cyavitavatyaḥ
Vocativecyavitavati cyavitavatyau cyavitavatyaḥ
Accusativecyavitavatīm cyavitavatyau cyavitavatīḥ
Instrumentalcyavitavatyā cyavitavatībhyām cyavitavatībhiḥ
Dativecyavitavatyai cyavitavatībhyām cyavitavatībhyaḥ
Ablativecyavitavatyāḥ cyavitavatībhyām cyavitavatībhyaḥ
Genitivecyavitavatyāḥ cyavitavatyoḥ cyavitavatīnām
Locativecyavitavatyām cyavitavatyoḥ cyavitavatīṣu

Compound cyavitavati - cyavitavatī -

Adverb -cyavitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria