Declension table of ?cyāvitavatī

Deva

FeminineSingularDualPlural
Nominativecyāvitavatī cyāvitavatyau cyāvitavatyaḥ
Vocativecyāvitavati cyāvitavatyau cyāvitavatyaḥ
Accusativecyāvitavatīm cyāvitavatyau cyāvitavatīḥ
Instrumentalcyāvitavatyā cyāvitavatībhyām cyāvitavatībhiḥ
Dativecyāvitavatyai cyāvitavatībhyām cyāvitavatībhyaḥ
Ablativecyāvitavatyāḥ cyāvitavatībhyām cyāvitavatībhyaḥ
Genitivecyāvitavatyāḥ cyāvitavatyoḥ cyāvitavatīnām
Locativecyāvitavatyām cyāvitavatyoḥ cyāvitavatīṣu

Compound cyāvitavati - cyāvitavatī -

Adverb -cyāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria